देवी दुर्गा उमा विश्व जननी रमा मातु तारा एक जगदम्ब तेरा सहारा लिरिक्स |

देवी दुर्गा उमा विश्व जननी रमा  मातु तारा एक जगदम्ब तेरा सहारा लिरिक्स    देवी दुर्गा उमा, विश्व जननी रमा, मातु तारा। एक जगदम्बा तेरा सहारा !  देवि दुर्गा उमा, विश्व जननी…

सत्यनारायण व्रत कथा ( पंचम अध्याय ) – Satyanarayan Vrat Katha Hindi Me Lyrics

सत्यनारायण व्रत कथा पाँचवाँ अध्याय राजा तुङ्गध्वज और गोपगणोंकी कथा      सूत उवाच अथान्यच्च प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः। आसीत् तुङ्गध्वजो राजा प्रजापालनतत्परः ॥ १ ॥  प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः । एकदा…

सत्यनारायण कथा ( चतुर्थ अध्याय ) | Satyanarayan Vrat Katha Hindi

सत्यनारायण कथा चौथा अध्याय असत्य भाषण तथा भगवान्के प्रसादकी अवहेलनाका परिणाम     सूत उवाच  यात्रां तु कृतवान् साधुर्मङ्गलायनपूर्विकाम्। ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ ॥ १॥  कियद् दूरे गते…

सत्यनारायण कथा ( तृतीय अध्याय ) | Satyanarayan Katha Hindi Me Lyrics

सत्यनारायण कथा तीसरा अध्याय राजा उल्कामुख, साधु वणिक् एवं लीलावती-कलावतीकी कथा        सूत उवाच  पुनरग्रे प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः। पुरा चोल्कामुखो नाम नृपश्चासीन्महामतिः ॥ १ ॥ जितेन्द्रियः सत्यवादी ययौ…

सत्यनारायण व्रत कथा हिन्दी में ( द्वितीय अध्याय ) | Satyanarayan Vrat Katha Hindi Me

सत्यनारायण व्रत कथा दूसरा अध्याय निर्धन ब्राह्मण तथा काष्ठक्रेताकी कथा सूत उवाच - अथान्यत् सम्प्रवक्ष्यामि कृतं येन पुरा द्विजाः। कश्चित् काशीपुरे रम्ये ह्यासीद विप्रो ऽतिनिर्धनः ॥ १ ॥ क्षुत्तृभ्यां व्याकुलो…

सत्यनारायण व्रत कथा हिन्दी में ( प्रथम अध्याय ) | Satyanarayan Vrat Katha Hindi

 ॥ श्रीगणेशाय नमः ॥ अथ श्रीसत्यनारायणव्रतकथा पहला अध्याय श्रीसत्यनारायणव्रतकी महिमा तथा व्रतकी विधि                         व्यास उवाच : एकदा नैमिषारण्ये ऋषयः शौनकादयः।…

गणेश शिखरिणी ध्यान स्तुति ( छंद ) – Ganesh Shikhrini Dhyaan Chand

शिखरिणी ध्यान  गणेश जय गणनायक सिद्ध विनायक, मंगलदायक मोक्ष प्रदाता ॥ हो तुमही सबके सुखायक. कष्ट हरो हे भाग्य विधाता | रिद्धि और सिद्धि के स्वामी तुमही हो, पिता शुभ…

काल भैरवाष्टकम् संस्कृत लिरिक्स | KaalBhairav Ashtakam In Sanskrit

श्री काल भैरवाष्टकम् देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् ।  नारदादियोगिवृन्दवन्दितं दिगम्बरं काशिकापुराधिनाथकालभैरवं भजे ॥ १ ॥  भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।  कालकालमम्बुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथकालभैरवं भजे ॥ २॥  शूलटङ्कपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् ।  भीमविक्रमं…

नवग्रह स्त्रोत्र लिरिक्स संस्कृत | Navgrah Stotra Lyrics

श्री नवग्रहस्तोत्रम् जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।  तमोऽरिं सर्वपापन्नं प्रणतोऽस्मि दिवाकरम्॥१॥  दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् ।   नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥२॥   धरणीगर्भसम्भूतं    विद्युत्कान्तिसमप्रभम् ।  कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥३॥  प्रियङ्गकलिकाश्यामं रूपेणाप्रतिमं…

श्री कृष्णाष्टकं श्रियाश्लिष्टो विष्णुः | Shri Krishnashtakam Strotram

★ श्री कृष्णाष्टकं श्रियाश्लिष्टो विष्णुः श्रियाश्लिष्टो विष्णुः स्थिरचरवपुर्वेदविषयो धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः । गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ १ ॥ यतः सर्वं जातं वियदनिलमुख्यं…