मुण्डमालातन्त्रोक्त महाविद्या स्त्रोत। Mundmalatantrokat mahavidhya strotra

 ।।मुण्डमालातन्त्रोक्त महाविद्या स्तोत्रम्।।

मुण्डमालातन्त्रोक्त महाविद्या स्त्रोत महाविद्या

ॐ नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनि ।

नमस्ते कालिके कालमहाभयविनाशिनि ।।

शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे।।

प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ॥

जगत् क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम्।

करालां विकटां घोरां मुण्डमालाविभूषिताम् ॥

हरार्चितां हराराध्यां नमामि हरवल्लभाम्।।

गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् ॥

हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् ।।

सिद्धां सिद्धेश्वरीं सिद्धविद्याधरगणैर्युताम् ॥

मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् ।

प्रणमामि महामायां दुर्गा दुर्गतिनाशिनीम् ॥

उग्रामुग्रमयीमुग्रतारामुग्रगणैर्युताम् ।।

नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ॥

श्यामाङ्गीं श्यामघटितां श्यामवर्णविभूषिताम् ।

प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ॥

विश्वेश्वरीं महाघोरां विकटां घोरनादिनीम्।

आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् ।।

श्री दुर्गा धनदामन्नपूर्णा पद्मां सुरेश्वरीम्।।

धन प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् ॥ 

त्रिपुरां सुन्दरीं बालामबलागणभूषिताम् । ।

शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ॥ 

सुन्दरीं तारिणीं सर्वशिवागणविभूषिताम् । ।

नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् ॥ 

सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम् । 

सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् ।।

विद्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम्।

महेशभक्तां माहेशीं महाकालप्रपूजिताम् ॥ 

प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम्। ।

रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् ।। 

भैरवीं भुवनां देवीं लोलजिह्वां सुरेश्वरीम्। ।

चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ॥

त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम ॥ 

अट्टहासामट्टहासप्रियां   धूम्रविनाशिनीम् ।।

कमलां छिन्नभालाञ्च मातंगीं सुरसुन्दरीम्। 

षोडशीं विजयां भीमां धूमाञ्च वगलामुखीम् ॥

सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम्।।

प्रणमामि जगत्तारां  साराञ्च मन्त्रसिद्धये ॥ 

इत्येवश्च वरारोहे, स्तोत्रं सिद्धिकरं परम्।।

पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ।।

Comments

No comments yet. Why don’t you start the discussion?

    Leave a Reply

    Your email address will not be published. Required fields are marked *