सत्यनारायण व्रत कथा ( पंचम अध्याय ) – Satyanarayan Vrat Katha Hindi Me Lyrics

सत्यनारायण व्रत कथा पाँचवाँ अध्याय राजा तुङ्गध्वज और गोपगणोंकी कथा      सूत उवाच अथान्यच्च प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः। आसीत् तुङ्गध्वजो राजा प्रजापालनतत्परः ॥ १ ॥  प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः । एकदा…

सत्यनारायण कथा ( चतुर्थ अध्याय ) | Satyanarayan Vrat Katha Hindi

सत्यनारायण कथा चौथा अध्याय असत्य भाषण तथा भगवान्के प्रसादकी अवहेलनाका परिणाम     सूत उवाच  यात्रां तु कृतवान् साधुर्मङ्गलायनपूर्विकाम्। ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ ॥ १॥  कियद् दूरे गते…

सत्यनारायण कथा ( तृतीय अध्याय ) | Satyanarayan Katha Hindi Me Lyrics

सत्यनारायण कथा तीसरा अध्याय राजा उल्कामुख, साधु वणिक् एवं लीलावती-कलावतीकी कथा        सूत उवाच  पुनरग्रे प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः। पुरा चोल्कामुखो नाम नृपश्चासीन्महामतिः ॥ १ ॥ जितेन्द्रियः सत्यवादी ययौ…