मधुराष्टकम् लिरिक्स संस्कृत : अधरं मधुरं वदनं मधुरं – Madhurashtakam Adhram Maduram

 ।।मधुराष्टकम्।।

मधुराष्टकम् लिरिक्स
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्।
 हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम्॥१॥
 
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्।
चलितं मुधरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम्॥२॥
 
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरौ पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥३॥
 
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मुधरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम्॥४॥ 
 
करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरम्।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम्॥५॥
 
गुंजा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम्॥६॥
 
गोपी मधुरा लीला मधुरा युक्तं मधुरं भुक्तं मधुरम्।
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥७॥
 
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।। 
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम्॥८॥
 
॥ इति श्री बल्लभाचार्य विरचितं श्री मधुराष्टकं समाप्तम॥
 

Comments

No comments yet. Why don’t you start the discussion?

    Leave a Reply

    Your email address will not be published. Required fields are marked *