गोविंद दामोदर स्त्रोत करारविन्देन पदारविन्दं मुखारविन्दे विनवेशयन्तम्

करारविन्देन पदारविन्दं गोविन्द दामोदर स्तोत्रम्

गोविंद दामोदर स्त्रोत करारविन्देन पदारविन्दं मुखारविन्दे विनवेशयन्तम्

 

  करारविन्देन पदारविन्दं, मुखारविन्दे विनवेशयन्तम् ।

 

 वटस्य पत्रस्य पुटे शयानं, बालंमकुन्दं मनसा स्मरामि ॥१॥ 

श्रीकृष्ण गोविन्द हरे मुरारे, हे नाथ नारायण वासुदेव । 

जिह्वे पिबस्वामृतमेतदेव, गोविन्द दामोदर माधवेति ॥२॥ 

विक्रेतुकामाखिल गोपकन्या, मुरारिपादार्पितचित्तवृत्तिः । 

दध्यादिकं मोहवशादवोचद्, गोविन्द दामोदर माधवेति ॥३॥

गृहे गृहे गोपवधू कदम्बाः, सर्वे मिलित्वा समवाय योगम् । 

पुण्यानि नामानि पठन्ति नित्यं, गोविन्द दामोदर माधवेति ॥४॥

सुखे शयाना निलये निजेऽपि, नामानि विष्णोः प्रवदन्ति मर्त्याः । 

ते निश्चितं तन्मयतां व्रजन्ति, गोविन्द दामोदर माधवेति ।॥५॥

जिह्वे सदैवं भज सुन्दराणि, नामानि कृष्णस्य मनोहराणि ।

समस्त भक्तार्तिविनाशनानि, गोविन्द दामोदर माधवेति ॥६॥ 

सुखावसाने त्विदमेवसारं, दुःखावसाने त्विदमेव ज्ञेयम् । 

देहावसाने त्विदमेव जाप्यं, गोविन्द दामोदर माधवेति ॥७॥ 

श्रीकृष्ण राधावर गोकुलेश, गोपाल गोवर्धननाथ विष्णो । 

जिह्वे पिबस्वामृतमेतदेव, गोविन्द दामोदर माधवेति ॥८॥ 

जिह्वे रसज्ञे मधुरप्रिया त्वं, सत्यं हितं त्वां परमं वदामि । 

आवर्णयेथा मधुराक्षराणि, गोविन्द दामोदर माधवेति ॥९॥ 

त्वामेव याचें मम देहि जिह्वे, समागते दण्डधरे कृतान्ते । 

वक्तव्यमेवं मधुरं सुभक्त्या, गोविन्द दामोदर माधवेति ॥१०॥

श्री नाथ विश्वेश्वर विश्व मूर्ते, श्री देवकी – नन्दन दैत्य – शत्रो । 

जिह्वे पिबस्वामृतमेतदेव, गोविन्द दामोदर माधवेति ॥ ११ ॥

Comments

No comments yet. Why don’t you start the discussion?

    Leave a Reply

    Your email address will not be published. Required fields are marked *