सत्यनारायण व्रत कथा गीताप्रेस पंचम अध्याय ! satyanarayan vrat katha geetapress pancham adhayaya

सत्यनारायण व्रत कथा गीताप्रेस पाँचवाँ अध्याय राजा तुङ्गध्वज और गोपगणोंकी कथा सूत उवाच अथान्यच्च प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः। आसीत् तुङ्गध्वजो राजा प्रजापालनतत्परः ॥ १ ॥  प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः । एकदा…

सत्यनारायण व्रत कथा गीताप्रेस चतुर्थ अध्याय ! satyanarayan vrat katha

सत्यनारायण व्रत कथा गीताप्रेस चतुर्थ अध्याय ! चौथा अध्याय असत्य भाषण तथा भगवान्के प्रसादकी अवहेलनाका परिणाम     सत्यनारायण व्रत कथा सूत उवाच    यात्रां तु कृतवान् साधुर्मङ्गलायनपूर्विकाम्। ब्राह्मणेभ्यो धनं दत्त्वा तदा…

सत्यनारायण व्रत कथा गीताप्रेस तृतीय अध्याय ! satyanarayan vrat katha geetapress tratiya adhyayay

सत्यनारायण व्रत कथा गीताप्रेस तृतीय अध्याय  तीसरा अध्याय राजा उल्कामुख, साधु वणिक् एवं लीलावती-कलावतीकी कथा सूत उवाच  पुनरग्रे प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः। पुरा चोल्कामुखो नाम नृपश्चासीन्महामतिः ॥ १ ॥ जितेन्द्रियः सत्यवादी ययौ…

सत्यनारायण व्रत कथा गीताप्रेस द्वितीय अध्याय ! satyanarayan vrat katha geetapress dwitiya adhyayay

दूसरा अध्याय सत्यनारायण व्रत कथा निर्धन ब्राह्मण तथा काष्ठक्रेताकी कथा  सूत उवाच - अथान्यत् सम्प्रवक्ष्यामि कृतं येन पुरा द्विजाः। कश्चित् काशीपुरे रम्ये ह्यासीद विप्रो ऽतिनिर्धनः ॥ १ ॥ क्षुत्तृभ्यां व्याकुलो…

सत्यनारायण व्रत कथा गीताप्रेस प्रथम अध्याय ! satyanarayan vrat katha geetapress pratham adhyay

सत्यनारायण व्रत कथा गीताप्रेस प्रथम अध्याय ॥ श्रीगणेशाय नमः ॥ अथ श्रीसत्यनारायणव्रतकथा पहला अध्याय श्रीसत्यनारायणव्रतकी महिमा तथा व्रतकी विधि     व्यास उवाच : एकदा नैमिषारण्ये ऋषयः शौनकादयः। पप्रच्छुर्मुनयः सर्वे सूतं पौराणिकं…

सत्यनारायण व्रत कथा ( पंचम अध्याय ) – Satyanarayan Vrat Katha Hindi Me Lyrics

सत्यनारायण व्रत कथा पाँचवाँ अध्याय राजा तुङ्गध्वज और गोपगणोंकी कथा      सूत उवाच अथान्यच्च प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः। आसीत् तुङ्गध्वजो राजा प्रजापालनतत्परः ॥ १ ॥  प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः । एकदा…

सत्यनारायण कथा ( चतुर्थ अध्याय ) | Satyanarayan Vrat Katha Hindi

सत्यनारायण कथा चौथा अध्याय असत्य भाषण तथा भगवान्के प्रसादकी अवहेलनाका परिणाम     सूत उवाच  यात्रां तु कृतवान् साधुर्मङ्गलायनपूर्विकाम्। ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ ॥ १॥  कियद् दूरे गते…

सत्यनारायण कथा ( तृतीय अध्याय ) | Satyanarayan Katha Hindi Me Lyrics

सत्यनारायण कथा तीसरा अध्याय राजा उल्कामुख, साधु वणिक् एवं लीलावती-कलावतीकी कथा        सूत उवाच  पुनरग्रे प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः। पुरा चोल्कामुखो नाम नृपश्चासीन्महामतिः ॥ १ ॥ जितेन्द्रियः सत्यवादी ययौ…

सत्यनारायण व्रत कथा हिन्दी में ( द्वितीय अध्याय ) | Satyanarayan Vrat Katha Hindi Me

सत्यनारायण व्रत कथा दूसरा अध्याय निर्धन ब्राह्मण तथा काष्ठक्रेताकी कथा सूत उवाच - अथान्यत् सम्प्रवक्ष्यामि कृतं येन पुरा द्विजाः। कश्चित् काशीपुरे रम्ये ह्यासीद विप्रो ऽतिनिर्धनः ॥ १ ॥ क्षुत्तृभ्यां व्याकुलो…

सत्यनारायण व्रत कथा हिन्दी में ( प्रथम अध्याय ) | Satyanarayan Vrat Katha Hindi

 ॥ श्रीगणेशाय नमः ॥ अथ श्रीसत्यनारायणव्रतकथा पहला अध्याय श्रीसत्यनारायणव्रतकी महिमा तथा व्रतकी विधि                         व्यास उवाच : एकदा नैमिषारण्ये ऋषयः शौनकादयः।…